Declension table of parimṛṣṭa_2

Deva

MasculineSingularDualPlural
Nominativeparimṛṣṭaḥ parimṛṣṭau parimṛṣṭāḥ
Vocativeparimṛṣṭa parimṛṣṭau parimṛṣṭāḥ
Accusativeparimṛṣṭam parimṛṣṭau parimṛṣṭān
Instrumentalparimṛṣṭena parimṛṣṭābhyām parimṛṣṭaiḥ parimṛṣṭebhiḥ
Dativeparimṛṣṭāya parimṛṣṭābhyām parimṛṣṭebhyaḥ
Ablativeparimṛṣṭāt parimṛṣṭābhyām parimṛṣṭebhyaḥ
Genitiveparimṛṣṭasya parimṛṣṭayoḥ parimṛṣṭānām
Locativeparimṛṣṭe parimṛṣṭayoḥ parimṛṣṭeṣu

Compound parimṛṣṭa -

Adverb -parimṛṣṭam -parimṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria