Declension table of ?parilaghuvibhavāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | parilaghuvibhavā | parilaghuvibhave | parilaghuvibhavāḥ |
Vocative | parilaghuvibhave | parilaghuvibhave | parilaghuvibhavāḥ |
Accusative | parilaghuvibhavām | parilaghuvibhave | parilaghuvibhavāḥ |
Instrumental | parilaghuvibhavayā | parilaghuvibhavābhyām | parilaghuvibhavābhiḥ |
Dative | parilaghuvibhavāyai | parilaghuvibhavābhyām | parilaghuvibhavābhyaḥ |
Ablative | parilaghuvibhavāyāḥ | parilaghuvibhavābhyām | parilaghuvibhavābhyaḥ |
Genitive | parilaghuvibhavāyāḥ | parilaghuvibhavayoḥ | parilaghuvibhavānām |
Locative | parilaghuvibhavāyām | parilaghuvibhavayoḥ | parilaghuvibhavāsu |