Declension table of ?parilaghuvibhavā

Deva

FeminineSingularDualPlural
Nominativeparilaghuvibhavā parilaghuvibhave parilaghuvibhavāḥ
Vocativeparilaghuvibhave parilaghuvibhave parilaghuvibhavāḥ
Accusativeparilaghuvibhavām parilaghuvibhave parilaghuvibhavāḥ
Instrumentalparilaghuvibhavayā parilaghuvibhavābhyām parilaghuvibhavābhiḥ
Dativeparilaghuvibhavāyai parilaghuvibhavābhyām parilaghuvibhavābhyaḥ
Ablativeparilaghuvibhavāyāḥ parilaghuvibhavābhyām parilaghuvibhavābhyaḥ
Genitiveparilaghuvibhavāyāḥ parilaghuvibhavayoḥ parilaghuvibhavānām
Locativeparilaghuvibhavāyām parilaghuvibhavayoḥ parilaghuvibhavāsu

Adverb -parilaghuvibhavam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria