Declension table of parilaghuvibhavaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | parilaghuvibhavam | parilaghuvibhave | parilaghuvibhavāni |
Vocative | parilaghuvibhava | parilaghuvibhave | parilaghuvibhavāni |
Accusative | parilaghuvibhavam | parilaghuvibhave | parilaghuvibhavāni |
Instrumental | parilaghuvibhavena | parilaghuvibhavābhyām | parilaghuvibhavaiḥ |
Dative | parilaghuvibhavāya | parilaghuvibhavābhyām | parilaghuvibhavebhyaḥ |
Ablative | parilaghuvibhavāt | parilaghuvibhavābhyām | parilaghuvibhavebhyaḥ |
Genitive | parilaghuvibhavasya | parilaghuvibhavayoḥ | parilaghuvibhavānām |
Locative | parilaghuvibhave | parilaghuvibhavayoḥ | parilaghuvibhaveṣu |