Declension table of parilaghuvibhava

Deva

NeuterSingularDualPlural
Nominativeparilaghuvibhavam parilaghuvibhave parilaghuvibhavāni
Vocativeparilaghuvibhava parilaghuvibhave parilaghuvibhavāni
Accusativeparilaghuvibhavam parilaghuvibhave parilaghuvibhavāni
Instrumentalparilaghuvibhavena parilaghuvibhavābhyām parilaghuvibhavaiḥ
Dativeparilaghuvibhavāya parilaghuvibhavābhyām parilaghuvibhavebhyaḥ
Ablativeparilaghuvibhavāt parilaghuvibhavābhyām parilaghuvibhavebhyaḥ
Genitiveparilaghuvibhavasya parilaghuvibhavayoḥ parilaghuvibhavānām
Locativeparilaghuvibhave parilaghuvibhavayoḥ parilaghuvibhaveṣu

Compound parilaghuvibhava -

Adverb -parilaghuvibhavam -parilaghuvibhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria