Declension table of parilaghuvibhavaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | parilaghuvibhavaḥ | parilaghuvibhavau | parilaghuvibhavāḥ |
Vocative | parilaghuvibhava | parilaghuvibhavau | parilaghuvibhavāḥ |
Accusative | parilaghuvibhavam | parilaghuvibhavau | parilaghuvibhavān |
Instrumental | parilaghuvibhavena | parilaghuvibhavābhyām | parilaghuvibhavaiḥ parilaghuvibhavebhiḥ |
Dative | parilaghuvibhavāya | parilaghuvibhavābhyām | parilaghuvibhavebhyaḥ |
Ablative | parilaghuvibhavāt | parilaghuvibhavābhyām | parilaghuvibhavebhyaḥ |
Genitive | parilaghuvibhavasya | parilaghuvibhavayoḥ | parilaghuvibhavānām |
Locative | parilaghuvibhave | parilaghuvibhavayoḥ | parilaghuvibhaveṣu |