Declension table of ?parikliṣṭā

Deva

FeminineSingularDualPlural
Nominativeparikliṣṭā parikliṣṭe parikliṣṭāḥ
Vocativeparikliṣṭe parikliṣṭe parikliṣṭāḥ
Accusativeparikliṣṭām parikliṣṭe parikliṣṭāḥ
Instrumentalparikliṣṭayā parikliṣṭābhyām parikliṣṭābhiḥ
Dativeparikliṣṭāyai parikliṣṭābhyām parikliṣṭābhyaḥ
Ablativeparikliṣṭāyāḥ parikliṣṭābhyām parikliṣṭābhyaḥ
Genitiveparikliṣṭāyāḥ parikliṣṭayoḥ parikliṣṭānām
Locativeparikliṣṭāyām parikliṣṭayoḥ parikliṣṭāsu

Adverb -parikliṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria