Declension table of parikliṣṭa

Deva

MasculineSingularDualPlural
Nominativeparikliṣṭaḥ parikliṣṭau parikliṣṭāḥ
Vocativeparikliṣṭa parikliṣṭau parikliṣṭāḥ
Accusativeparikliṣṭam parikliṣṭau parikliṣṭān
Instrumentalparikliṣṭena parikliṣṭābhyām parikliṣṭaiḥ parikliṣṭebhiḥ
Dativeparikliṣṭāya parikliṣṭābhyām parikliṣṭebhyaḥ
Ablativeparikliṣṭāt parikliṣṭābhyām parikliṣṭebhyaḥ
Genitiveparikliṣṭasya parikliṣṭayoḥ parikliṣṭānām
Locativeparikliṣṭe parikliṣṭayoḥ parikliṣṭeṣu

Compound parikliṣṭa -

Adverb -parikliṣṭam -parikliṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria