Declension table of parikleṣṭṛ

Deva

NeuterSingularDualPlural
Nominativeparikleṣṭṛ parikleṣṭṛṇī parikleṣṭṝṇi
Vocativeparikleṣṭṛ parikleṣṭṛṇī parikleṣṭṝṇi
Accusativeparikleṣṭṛ parikleṣṭṛṇī parikleṣṭṝṇi
Instrumentalparikleṣṭṛṇā parikleṣṭṛbhyām parikleṣṭṛbhiḥ
Dativeparikleṣṭṛṇe parikleṣṭṛbhyām parikleṣṭṛbhyaḥ
Ablativeparikleṣṭṛṇaḥ parikleṣṭṛbhyām parikleṣṭṛbhyaḥ
Genitiveparikleṣṭṛṇaḥ parikleṣṭṛṇoḥ parikleṣṭṝṇām
Locativeparikleṣṭṛṇi parikleṣṭṛṇoḥ parikleṣṭṛṣu

Compound parikleṣṭṛ -

Adverb -parikleṣṭṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria