Declension table of ?parikalpitā

Deva

FeminineSingularDualPlural
Nominativeparikalpitā parikalpite parikalpitāḥ
Vocativeparikalpite parikalpite parikalpitāḥ
Accusativeparikalpitām parikalpite parikalpitāḥ
Instrumentalparikalpitayā parikalpitābhyām parikalpitābhiḥ
Dativeparikalpitāyai parikalpitābhyām parikalpitābhyaḥ
Ablativeparikalpitāyāḥ parikalpitābhyām parikalpitābhyaḥ
Genitiveparikalpitāyāḥ parikalpitayoḥ parikalpitānām
Locativeparikalpitāyām parikalpitayoḥ parikalpitāsu

Adverb -parikalpitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria