Declension table of parikṣit

Deva

FeminineSingularDualPlural
Nominativeparikṣit parikṣitau parikṣitaḥ
Vocativeparikṣit parikṣitau parikṣitaḥ
Accusativeparikṣitam parikṣitau parikṣitaḥ
Instrumentalparikṣitā parikṣidbhyām parikṣidbhiḥ
Dativeparikṣite parikṣidbhyām parikṣidbhyaḥ
Ablativeparikṣitaḥ parikṣidbhyām parikṣidbhyaḥ
Genitiveparikṣitaḥ parikṣitoḥ parikṣitām
Locativeparikṣiti parikṣitoḥ parikṣitsu

Compound parikṣit -

Adverb -parikṣit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria