सुबन्तावली ?परिक्षतव्रत

Roma

नपुंसकम्एकद्विबहु
प्रथमापरिक्षतव्रतम् परिक्षतव्रते परिक्षतव्रतानि
सम्बोधनम्परिक्षतव्रत परिक्षतव्रते परिक्षतव्रतानि
द्वितीयापरिक्षतव्रतम् परिक्षतव्रते परिक्षतव्रतानि
तृतीयापरिक्षतव्रतेन परिक्षतव्रताभ्याम् परिक्षतव्रतैः
चतुर्थीपरिक्षतव्रताय परिक्षतव्रताभ्याम् परिक्षतव्रतेभ्यः
पञ्चमीपरिक्षतव्रतात् परिक्षतव्रताभ्याम् परिक्षतव्रतेभ्यः
षष्ठीपरिक्षतव्रतस्य परिक्षतव्रतयोः परिक्षतव्रतानाम्
सप्तमीपरिक्षतव्रते परिक्षतव्रतयोः परिक्षतव्रतेषु

समास परिक्षतव्रत

अव्यय ॰परिक्षतव्रतम् ॰परिक्षतव्रतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria