Declension table of parijñāta

Deva

NeuterSingularDualPlural
Nominativeparijñātam parijñāte parijñātāni
Vocativeparijñāta parijñāte parijñātāni
Accusativeparijñātam parijñāte parijñātāni
Instrumentalparijñātena parijñātābhyām parijñātaiḥ
Dativeparijñātāya parijñātābhyām parijñātebhyaḥ
Ablativeparijñātāt parijñātābhyām parijñātebhyaḥ
Genitiveparijñātasya parijñātayoḥ parijñātānām
Locativeparijñāte parijñātayoḥ parijñāteṣu

Compound parijñāta -

Adverb -parijñātam -parijñātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria