Declension table of parīkṣya

Deva

NeuterSingularDualPlural
Nominativeparīkṣyam parīkṣye parīkṣyāṇi
Vocativeparīkṣya parīkṣye parīkṣyāṇi
Accusativeparīkṣyam parīkṣye parīkṣyāṇi
Instrumentalparīkṣyeṇa parīkṣyābhyām parīkṣyaiḥ
Dativeparīkṣyāya parīkṣyābhyām parīkṣyebhyaḥ
Ablativeparīkṣyāt parīkṣyābhyām parīkṣyebhyaḥ
Genitiveparīkṣyasya parīkṣyayoḥ parīkṣyāṇām
Locativeparīkṣye parīkṣyayoḥ parīkṣyeṣu

Compound parīkṣya -

Adverb -parīkṣyam -parīkṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria