Declension table of parīkṣya

Deva

MasculineSingularDualPlural
Nominativeparīkṣyaḥ parīkṣyau parīkṣyāḥ
Vocativeparīkṣya parīkṣyau parīkṣyāḥ
Accusativeparīkṣyam parīkṣyau parīkṣyān
Instrumentalparīkṣyeṇa parīkṣyābhyām parīkṣyaiḥ parīkṣyebhiḥ
Dativeparīkṣyāya parīkṣyābhyām parīkṣyebhyaḥ
Ablativeparīkṣyāt parīkṣyābhyām parīkṣyebhyaḥ
Genitiveparīkṣyasya parīkṣyayoḥ parīkṣyāṇām
Locativeparīkṣye parīkṣyayoḥ parīkṣyeṣu

Compound parīkṣya -

Adverb -parīkṣyam -parīkṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria