Declension table of parīkṣitavya

Deva

NeuterSingularDualPlural
Nominativeparīkṣitavyam parīkṣitavye parīkṣitavyāni
Vocativeparīkṣitavya parīkṣitavye parīkṣitavyāni
Accusativeparīkṣitavyam parīkṣitavye parīkṣitavyāni
Instrumentalparīkṣitavyena parīkṣitavyābhyām parīkṣitavyaiḥ
Dativeparīkṣitavyāya parīkṣitavyābhyām parīkṣitavyebhyaḥ
Ablativeparīkṣitavyāt parīkṣitavyābhyām parīkṣitavyebhyaḥ
Genitiveparīkṣitavyasya parīkṣitavyayoḥ parīkṣitavyānām
Locativeparīkṣitavye parīkṣitavyayoḥ parīkṣitavyeṣu

Compound parīkṣitavya -

Adverb -parīkṣitavyam -parīkṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria