Declension table of parīkṣitavya

Deva

MasculineSingularDualPlural
Nominativeparīkṣitavyaḥ parīkṣitavyau parīkṣitavyāḥ
Vocativeparīkṣitavya parīkṣitavyau parīkṣitavyāḥ
Accusativeparīkṣitavyam parīkṣitavyau parīkṣitavyān
Instrumentalparīkṣitavyena parīkṣitavyābhyām parīkṣitavyaiḥ parīkṣitavyebhiḥ
Dativeparīkṣitavyāya parīkṣitavyābhyām parīkṣitavyebhyaḥ
Ablativeparīkṣitavyāt parīkṣitavyābhyām parīkṣitavyebhyaḥ
Genitiveparīkṣitavyasya parīkṣitavyayoḥ parīkṣitavyānām
Locativeparīkṣitavye parīkṣitavyayoḥ parīkṣitavyeṣu

Compound parīkṣitavya -

Adverb -parīkṣitavyam -parīkṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria