Declension table of parīkṣita

Deva

NeuterSingularDualPlural
Nominativeparīkṣitam parīkṣite parīkṣitāni
Vocativeparīkṣita parīkṣite parīkṣitāni
Accusativeparīkṣitam parīkṣite parīkṣitāni
Instrumentalparīkṣitena parīkṣitābhyām parīkṣitaiḥ
Dativeparīkṣitāya parīkṣitābhyām parīkṣitebhyaḥ
Ablativeparīkṣitāt parīkṣitābhyām parīkṣitebhyaḥ
Genitiveparīkṣitasya parīkṣitayoḥ parīkṣitānām
Locativeparīkṣite parīkṣitayoḥ parīkṣiteṣu

Compound parīkṣita -

Adverb -parīkṣitam -parīkṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria