Declension table of ?parīkṣikā

Deva

FeminineSingularDualPlural
Nominativeparīkṣikā parīkṣike parīkṣikāḥ
Vocativeparīkṣike parīkṣike parīkṣikāḥ
Accusativeparīkṣikām parīkṣike parīkṣikāḥ
Instrumentalparīkṣikayā parīkṣikābhyām parīkṣikābhiḥ
Dativeparīkṣikāyai parīkṣikābhyām parīkṣikābhyaḥ
Ablativeparīkṣikāyāḥ parīkṣikābhyām parīkṣikābhyaḥ
Genitiveparīkṣikāyāḥ parīkṣikayoḥ parīkṣikāṇām
Locativeparīkṣikāyām parīkṣikayoḥ parīkṣikāsu

Adverb -parīkṣikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria