Declension table of parīkṣaka

Deva

NeuterSingularDualPlural
Nominativeparīkṣakam parīkṣake parīkṣakāṇi
Vocativeparīkṣaka parīkṣake parīkṣakāṇi
Accusativeparīkṣakam parīkṣake parīkṣakāṇi
Instrumentalparīkṣakeṇa parīkṣakābhyām parīkṣakaiḥ
Dativeparīkṣakāya parīkṣakābhyām parīkṣakebhyaḥ
Ablativeparīkṣakāt parīkṣakābhyām parīkṣakebhyaḥ
Genitiveparīkṣakasya parīkṣakayoḥ parīkṣakāṇām
Locativeparīkṣake parīkṣakayoḥ parīkṣakeṣu

Compound parīkṣaka -

Adverb -parīkṣakam -parīkṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria