Declension table of parīkṣaka

Deva

MasculineSingularDualPlural
Nominativeparīkṣakaḥ parīkṣakau parīkṣakāḥ
Vocativeparīkṣaka parīkṣakau parīkṣakāḥ
Accusativeparīkṣakam parīkṣakau parīkṣakān
Instrumentalparīkṣakeṇa parīkṣakābhyām parīkṣakaiḥ parīkṣakebhiḥ
Dativeparīkṣakāya parīkṣakābhyām parīkṣakebhyaḥ
Ablativeparīkṣakāt parīkṣakābhyām parīkṣakebhyaḥ
Genitiveparīkṣakasya parīkṣakayoḥ parīkṣakāṇām
Locativeparīkṣake parīkṣakayoḥ parīkṣakeṣu

Compound parīkṣaka -

Adverb -parīkṣakam -parīkṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria