Declension table of parīkṣādhikārin

Deva

MasculineSingularDualPlural
Nominativeparīkṣādhikārī parīkṣādhikāriṇau parīkṣādhikāriṇaḥ
Vocativeparīkṣādhikārin parīkṣādhikāriṇau parīkṣādhikāriṇaḥ
Accusativeparīkṣādhikāriṇam parīkṣādhikāriṇau parīkṣādhikāriṇaḥ
Instrumentalparīkṣādhikāriṇā parīkṣādhikāribhyām parīkṣādhikāribhiḥ
Dativeparīkṣādhikāriṇe parīkṣādhikāribhyām parīkṣādhikāribhyaḥ
Ablativeparīkṣādhikāriṇaḥ parīkṣādhikāribhyām parīkṣādhikāribhyaḥ
Genitiveparīkṣādhikāriṇaḥ parīkṣādhikāriṇoḥ parīkṣādhikāriṇām
Locativeparīkṣādhikāriṇi parīkṣādhikāriṇoḥ parīkṣādhikāriṣu

Compound parīkṣādhikāri -

Adverb -parīkṣādhikāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria