Declension table of ?parīṣyat

Deva

NeuterSingularDualPlural
Nominativeparīṣyat parīṣyantī parīṣyatī parīṣyanti
Vocativeparīṣyat parīṣyantī parīṣyatī parīṣyanti
Accusativeparīṣyat parīṣyantī parīṣyatī parīṣyanti
Instrumentalparīṣyatā parīṣyadbhyām parīṣyadbhiḥ
Dativeparīṣyate parīṣyadbhyām parīṣyadbhyaḥ
Ablativeparīṣyataḥ parīṣyadbhyām parīṣyadbhyaḥ
Genitiveparīṣyataḥ parīṣyatoḥ parīṣyatām
Locativeparīṣyati parīṣyatoḥ parīṣyatsu

Adverb -parīṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria