Declension table of parihartavya

Deva

NeuterSingularDualPlural
Nominativeparihartavyam parihartavye parihartavyāni
Vocativeparihartavya parihartavye parihartavyāni
Accusativeparihartavyam parihartavye parihartavyāni
Instrumentalparihartavyena parihartavyābhyām parihartavyaiḥ
Dativeparihartavyāya parihartavyābhyām parihartavyebhyaḥ
Ablativeparihartavyāt parihartavyābhyām parihartavyebhyaḥ
Genitiveparihartavyasya parihartavyayoḥ parihartavyānām
Locativeparihartavye parihartavyayoḥ parihartavyeṣu

Compound parihartavya -

Adverb -parihartavyam -parihartavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria