सुबन्तावली ?परिहासविजल्पित

Roma

पुमान्एकद्विबहु
प्रथमापरिहासविजल्पितः परिहासविजल्पितौ परिहासविजल्पिताः
सम्बोधनम्परिहासविजल्पित परिहासविजल्पितौ परिहासविजल्पिताः
द्वितीयापरिहासविजल्पितम् परिहासविजल्पितौ परिहासविजल्पितान्
तृतीयापरिहासविजल्पितेन परिहासविजल्पिताभ्याम् परिहासविजल्पितैः परिहासविजल्पितेभिः
चतुर्थीपरिहासविजल्पिताय परिहासविजल्पिताभ्याम् परिहासविजल्पितेभ्यः
पञ्चमीपरिहासविजल्पितात् परिहासविजल्पिताभ्याम् परिहासविजल्पितेभ्यः
षष्ठीपरिहासविजल्पितस्य परिहासविजल्पितयोः परिहासविजल्पितानाम्
सप्तमीपरिहासविजल्पिते परिहासविजल्पितयोः परिहासविजल्पितेषु

समास परिहासविजल्पित

अव्यय ॰परिहासविजल्पितम् ॰परिहासविजल्पितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria