Declension table of ?parihāravatī

Deva

FeminineSingularDualPlural
Nominativeparihāravatī parihāravatyau parihāravatyaḥ
Vocativeparihāravati parihāravatyau parihāravatyaḥ
Accusativeparihāravatīm parihāravatyau parihāravatīḥ
Instrumentalparihāravatyā parihāravatībhyām parihāravatībhiḥ
Dativeparihāravatyai parihāravatībhyām parihāravatībhyaḥ
Ablativeparihāravatyāḥ parihāravatībhyām parihāravatībhyaḥ
Genitiveparihāravatyāḥ parihāravatyoḥ parihāravatīnām
Locativeparihāravatyām parihāravatyoḥ parihāravatīṣu

Compound parihāravati - parihāravatī -

Adverb -parihāravati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria