Declension table of parihāravat

Deva

NeuterSingularDualPlural
Nominativeparihāravat parihāravantī parihāravatī parihāravanti
Vocativeparihāravat parihāravantī parihāravatī parihāravanti
Accusativeparihāravat parihāravantī parihāravatī parihāravanti
Instrumentalparihāravatā parihāravadbhyām parihāravadbhiḥ
Dativeparihāravate parihāravadbhyām parihāravadbhyaḥ
Ablativeparihāravataḥ parihāravadbhyām parihāravadbhyaḥ
Genitiveparihāravataḥ parihāravatoḥ parihāravatām
Locativeparihāravati parihāravatoḥ parihāravatsu

Adverb -parihāravatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria