Declension table of parihāpita

Deva

NeuterSingularDualPlural
Nominativeparihāpitam parihāpite parihāpitāni
Vocativeparihāpita parihāpite parihāpitāni
Accusativeparihāpitam parihāpite parihāpitāni
Instrumentalparihāpitena parihāpitābhyām parihāpitaiḥ
Dativeparihāpitāya parihāpitābhyām parihāpitebhyaḥ
Ablativeparihāpitāt parihāpitābhyām parihāpitebhyaḥ
Genitiveparihāpitasya parihāpitayoḥ parihāpitānām
Locativeparihāpite parihāpitayoḥ parihāpiteṣu

Compound parihāpita -

Adverb -parihāpitam -parihāpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria