Declension table of ?parihāpaṇīyā

Deva

FeminineSingularDualPlural
Nominativeparihāpaṇīyā parihāpaṇīye parihāpaṇīyāḥ
Vocativeparihāpaṇīye parihāpaṇīye parihāpaṇīyāḥ
Accusativeparihāpaṇīyām parihāpaṇīye parihāpaṇīyāḥ
Instrumentalparihāpaṇīyayā parihāpaṇīyābhyām parihāpaṇīyābhiḥ
Dativeparihāpaṇīyāyai parihāpaṇīyābhyām parihāpaṇīyābhyaḥ
Ablativeparihāpaṇīyāyāḥ parihāpaṇīyābhyām parihāpaṇīyābhyaḥ
Genitiveparihāpaṇīyāyāḥ parihāpaṇīyayoḥ parihāpaṇīyānām
Locativeparihāpaṇīyāyām parihāpaṇīyayoḥ parihāpaṇīyāsu

Adverb -parihāpaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria