Declension table of parihṛta

Deva

NeuterSingularDualPlural
Nominativeparihṛtam parihṛte parihṛtāni
Vocativeparihṛta parihṛte parihṛtāni
Accusativeparihṛtam parihṛte parihṛtāni
Instrumentalparihṛtena parihṛtābhyām parihṛtaiḥ
Dativeparihṛtāya parihṛtābhyām parihṛtebhyaḥ
Ablativeparihṛtāt parihṛtābhyām parihṛtebhyaḥ
Genitiveparihṛtasya parihṛtayoḥ parihṛtānām
Locativeparihṛte parihṛtayoḥ parihṛteṣu

Compound parihṛta -

Adverb -parihṛtam -parihṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria