Declension table of parihṛta

Deva

MasculineSingularDualPlural
Nominativeparihṛtaḥ parihṛtau parihṛtāḥ
Vocativeparihṛta parihṛtau parihṛtāḥ
Accusativeparihṛtam parihṛtau parihṛtān
Instrumentalparihṛtena parihṛtābhyām parihṛtaiḥ parihṛtebhiḥ
Dativeparihṛtāya parihṛtābhyām parihṛtebhyaḥ
Ablativeparihṛtāt parihṛtābhyām parihṛtebhyaḥ
Genitiveparihṛtasya parihṛtayoḥ parihṛtānām
Locativeparihṛte parihṛtayoḥ parihṛteṣu

Compound parihṛta -

Adverb -parihṛtam -parihṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria