सुबन्तावली ?परिग्रहीतव्य

Roma

पुमान्एकद्विबहु
प्रथमापरिग्रहीतव्यः परिग्रहीतव्यौ परिग्रहीतव्याः
सम्बोधनम्परिग्रहीतव्य परिग्रहीतव्यौ परिग्रहीतव्याः
द्वितीयापरिग्रहीतव्यम् परिग्रहीतव्यौ परिग्रहीतव्यान्
तृतीयापरिग्रहीतव्येन परिग्रहीतव्याभ्याम् परिग्रहीतव्यैः परिग्रहीतव्येभिः
चतुर्थीपरिग्रहीतव्याय परिग्रहीतव्याभ्याम् परिग्रहीतव्येभ्यः
पञ्चमीपरिग्रहीतव्यात् परिग्रहीतव्याभ्याम् परिग्रहीतव्येभ्यः
षष्ठीपरिग्रहीतव्यस्य परिग्रहीतव्ययोः परिग्रहीतव्यानाम्
सप्तमीपरिग्रहीतव्ये परिग्रहीतव्ययोः परिग्रहीतव्येषु

समास परिग्रहीतव्य

अव्यय ॰परिग्रहीतव्यम् ॰परिग्रहीतव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria