Declension table of ?parigrahītṛ

Deva

NeuterSingularDualPlural
Nominativeparigrahītṛ parigrahītṛṇī parigrahītṝṇi
Vocativeparigrahītṛ parigrahītṛṇī parigrahītṝṇi
Accusativeparigrahītṛ parigrahītṛṇī parigrahītṝṇi
Instrumentalparigrahītṛṇā parigrahītṛbhyām parigrahītṛbhiḥ
Dativeparigrahītṛṇe parigrahītṛbhyām parigrahītṛbhyaḥ
Ablativeparigrahītṛṇaḥ parigrahītṛbhyām parigrahītṛbhyaḥ
Genitiveparigrahītṛṇaḥ parigrahītṛṇoḥ parigrahītṝṇām
Locativeparigrahītṛṇi parigrahītṛṇoḥ parigrahītṛṣu

Compound parigrahītṛ -

Adverb -parigrahītṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria