सुबन्तावली ?परिग्रहमयी

Roma

स्त्रीएकद्विबहु
प्रथमापरिग्रहमयी परिग्रहमय्यौ परिग्रहमय्यः
सम्बोधनम्परिग्रहमयि परिग्रहमय्यौ परिग्रहमय्यः
द्वितीयापरिग्रहमयीम् परिग्रहमय्यौ परिग्रहमयीः
तृतीयापरिग्रहमय्या परिग्रहमयीभ्याम् परिग्रहमयीभिः
चतुर्थीपरिग्रहमय्यै परिग्रहमयीभ्याम् परिग्रहमयीभ्यः
पञ्चमीपरिग्रहमय्याः परिग्रहमयीभ्याम् परिग्रहमयीभ्यः
षष्ठीपरिग्रहमय्याः परिग्रहमय्योः परिग्रहमयीणाम्
सप्तमीपरिग्रहमय्याम् परिग्रहमय्योः परिग्रहमयीषु

समास परिग्रहमयि परिग्रहमयी

अव्यय ॰परिग्रहमयि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria