सुबन्तावली ?परिग्रहद्वितीय

Roma

पुमान्एकद्विबहु
प्रथमापरिग्रहद्वितीयः परिग्रहद्वितीयौ परिग्रहद्वितीयाः
सम्बोधनम्परिग्रहद्वितीय परिग्रहद्वितीयौ परिग्रहद्वितीयाः
द्वितीयापरिग्रहद्वितीयम् परिग्रहद्वितीयौ परिग्रहद्वितीयान्
तृतीयापरिग्रहद्वितीयेन परिग्रहद्वितीयाभ्याम् परिग्रहद्वितीयैः परिग्रहद्वितीयेभिः
चतुर्थीपरिग्रहद्वितीयाय परिग्रहद्वितीयाभ्याम् परिग्रहद्वितीयेभ्यः
पञ्चमीपरिग्रहद्वितीयात् परिग्रहद्वितीयाभ्याम् परिग्रहद्वितीयेभ्यः
षष्ठीपरिग्रहद्वितीयस्य परिग्रहद्वितीययोः परिग्रहद्वितीयानाम्
सप्तमीपरिग्रहद्वितीये परिग्रहद्वितीययोः परिग्रहद्वितीयेषु

समास परिग्रहद्वितीय

अव्यय ॰परिग्रहद्वितीयम् ॰परिग्रहद्वितीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria