सुबन्तावली ?परिग्रहार्थीय

Roma

पुमान्एकद्विबहु
प्रथमापरिग्रहार्थीयः परिग्रहार्थीयौ परिग्रहार्थीयाः
सम्बोधनम्परिग्रहार्थीय परिग्रहार्थीयौ परिग्रहार्थीयाः
द्वितीयापरिग्रहार्थीयम् परिग्रहार्थीयौ परिग्रहार्थीयान्
तृतीयापरिग्रहार्थीयेन परिग्रहार्थीयाभ्याम् परिग्रहार्थीयैः परिग्रहार्थीयेभिः
चतुर्थीपरिग्रहार्थीयाय परिग्रहार्थीयाभ्याम् परिग्रहार्थीयेभ्यः
पञ्चमीपरिग्रहार्थीयात् परिग्रहार्थीयाभ्याम् परिग्रहार्थीयेभ्यः
षष्ठीपरिग्रहार्थीयस्य परिग्रहार्थीययोः परिग्रहार्थीयानाम्
सप्तमीपरिग्रहार्थीये परिग्रहार्थीययोः परिग्रहार्थीयेषु

समास परिग्रहार्थीय

अव्यय ॰परिग्रहार्थीयम् ॰परिग्रहार्थीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria