Declension table of ?parigatā

Deva

FeminineSingularDualPlural
Nominativeparigatā parigate parigatāḥ
Vocativeparigate parigate parigatāḥ
Accusativeparigatām parigate parigatāḥ
Instrumentalparigatayā parigatābhyām parigatābhiḥ
Dativeparigatāyai parigatābhyām parigatābhyaḥ
Ablativeparigatāyāḥ parigatābhyām parigatābhyaḥ
Genitiveparigatāyāḥ parigatayoḥ parigatānām
Locativeparigatāyām parigatayoḥ parigatāsu

Adverb -parigatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria