Declension table of parigata

Deva

MasculineSingularDualPlural
Nominativeparigataḥ parigatau parigatāḥ
Vocativeparigata parigatau parigatāḥ
Accusativeparigatam parigatau parigatān
Instrumentalparigatena parigatābhyām parigataiḥ parigatebhiḥ
Dativeparigatāya parigatābhyām parigatebhyaḥ
Ablativeparigatāt parigatābhyām parigatebhyaḥ
Genitiveparigatasya parigatayoḥ parigatānām
Locativeparigate parigatayoḥ parigateṣu

Compound parigata -

Adverb -parigatam -parigatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria