Declension table of parigṛhya

Deva

NeuterSingularDualPlural
Nominativeparigṛhyam parigṛhye parigṛhyāṇi
Vocativeparigṛhya parigṛhye parigṛhyāṇi
Accusativeparigṛhyam parigṛhye parigṛhyāṇi
Instrumentalparigṛhyeṇa parigṛhyābhyām parigṛhyaiḥ
Dativeparigṛhyāya parigṛhyābhyām parigṛhyebhyaḥ
Ablativeparigṛhyāt parigṛhyābhyām parigṛhyebhyaḥ
Genitiveparigṛhyasya parigṛhyayoḥ parigṛhyāṇām
Locativeparigṛhye parigṛhyayoḥ parigṛhyeṣu

Compound parigṛhya -

Adverb -parigṛhyam -parigṛhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria