सुबन्तावली ?परिद्वेषस्

Roma

पुमान्एकद्विबहु
प्रथमापरिद्वेषाः परिद्वेषसौ परिद्वेषसः
सम्बोधनम्परिद्वेषः परिद्वेषसौ परिद्वेषसः
द्वितीयापरिद्वेषसम् परिद्वेषसौ परिद्वेषसः
तृतीयापरिद्वेषसा परिद्वेषोभ्याम् परिद्वेषोभिः
चतुर्थीपरिद्वेषसे परिद्वेषोभ्याम् परिद्वेषोभ्यः
पञ्चमीपरिद्वेषसः परिद्वेषोभ्याम् परिद्वेषोभ्यः
षष्ठीपरिद्वेषसः परिद्वेषसोः परिद्वेषसाम्
सप्तमीपरिद्वेषसि परिद्वेषसोः परिद्वेषःसु

समास परिद्वेषस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria