सुबन्तावली ?परिध्युपान्त

Roma

पुमान्एकद्विबहु
प्रथमापरिध्युपान्तः परिध्युपान्तौ परिध्युपान्ताः
सम्बोधनम्परिध्युपान्त परिध्युपान्तौ परिध्युपान्ताः
द्वितीयापरिध्युपान्तम् परिध्युपान्तौ परिध्युपान्तान्
तृतीयापरिध्युपान्तेन परिध्युपान्ताभ्याम् परिध्युपान्तैः परिध्युपान्तेभिः
चतुर्थीपरिध्युपान्ताय परिध्युपान्ताभ्याम् परिध्युपान्तेभ्यः
पञ्चमीपरिध्युपान्तात् परिध्युपान्ताभ्याम् परिध्युपान्तेभ्यः
षष्ठीपरिध्युपान्तस्य परिध्युपान्तयोः परिध्युपान्तानाम्
सप्तमीपरिध्युपान्ते परिध्युपान्तयोः परिध्युपान्तेषु

समास परिध्युपान्त

अव्यय ॰परिध्युपान्तम् ॰परिध्युपान्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria