Declension table of paridhvaṃsa

Deva

MasculineSingularDualPlural
Nominativeparidhvaṃsaḥ paridhvaṃsau paridhvaṃsāḥ
Vocativeparidhvaṃsa paridhvaṃsau paridhvaṃsāḥ
Accusativeparidhvaṃsam paridhvaṃsau paridhvaṃsān
Instrumentalparidhvaṃsena paridhvaṃsābhyām paridhvaṃsaiḥ paridhvaṃsebhiḥ
Dativeparidhvaṃsāya paridhvaṃsābhyām paridhvaṃsebhyaḥ
Ablativeparidhvaṃsāt paridhvaṃsābhyām paridhvaṃsebhyaḥ
Genitiveparidhvaṃsasya paridhvaṃsayoḥ paridhvaṃsānām
Locativeparidhvaṃse paridhvaṃsayoḥ paridhvaṃseṣu

Compound paridhvaṃsa -

Adverb -paridhvaṃsam -paridhvaṃsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria