Declension table of ?paridhūpana

Deva

NeuterSingularDualPlural
Nominativeparidhūpanam paridhūpane paridhūpanāni
Vocativeparidhūpana paridhūpane paridhūpanāni
Accusativeparidhūpanam paridhūpane paridhūpanāni
Instrumentalparidhūpanena paridhūpanābhyām paridhūpanaiḥ
Dativeparidhūpanāya paridhūpanābhyām paridhūpanebhyaḥ
Ablativeparidhūpanāt paridhūpanābhyām paridhūpanebhyaḥ
Genitiveparidhūpanasya paridhūpanayoḥ paridhūpanānām
Locativeparidhūpane paridhūpanayoḥ paridhūpaneṣu

Compound paridhūpana -

Adverb -paridhūpanam -paridhūpanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria