Declension table of paridhāvana

Deva

NeuterSingularDualPlural
Nominativeparidhāvanam paridhāvane paridhāvanāni
Vocativeparidhāvana paridhāvane paridhāvanāni
Accusativeparidhāvanam paridhāvane paridhāvanāni
Instrumentalparidhāvanena paridhāvanābhyām paridhāvanaiḥ
Dativeparidhāvanāya paridhāvanābhyām paridhāvanebhyaḥ
Ablativeparidhāvanāt paridhāvanābhyām paridhāvanebhyaḥ
Genitiveparidhāvanasya paridhāvanayoḥ paridhāvanānām
Locativeparidhāvane paridhāvanayoḥ paridhāvaneṣu

Compound paridhāvana -

Adverb -paridhāvanam -paridhāvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria