Declension table of paridhāna

Deva

NeuterSingularDualPlural
Nominativeparidhānam paridhāne paridhānāni
Vocativeparidhāna paridhāne paridhānāni
Accusativeparidhānam paridhāne paridhānāni
Instrumentalparidhānena paridhānābhyām paridhānaiḥ
Dativeparidhānāya paridhānābhyām paridhānebhyaḥ
Ablativeparidhānāt paridhānābhyām paridhānebhyaḥ
Genitiveparidhānasya paridhānayoḥ paridhānānām
Locativeparidhāne paridhānayoḥ paridhāneṣu

Compound paridhāna -

Adverb -paridhānam -paridhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria