Declension table of ?paridevitā

Deva

FeminineSingularDualPlural
Nominativeparidevitā paridevite paridevitāḥ
Vocativeparidevite paridevite paridevitāḥ
Accusativeparidevitām paridevite paridevitāḥ
Instrumentalparidevitayā paridevitābhyām paridevitābhiḥ
Dativeparidevitāyai paridevitābhyām paridevitābhyaḥ
Ablativeparidevitāyāḥ paridevitābhyām paridevitābhyaḥ
Genitiveparidevitāyāḥ paridevitayoḥ paridevitānām
Locativeparidevitāyām paridevitayoḥ paridevitāsu

Adverb -paridevitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria