Declension table of paridevita

Deva

MasculineSingularDualPlural
Nominativeparidevitaḥ paridevitau paridevitāḥ
Vocativeparidevita paridevitau paridevitāḥ
Accusativeparidevitam paridevitau paridevitān
Instrumentalparidevitena paridevitābhyām paridevitaiḥ paridevitebhiḥ
Dativeparidevitāya paridevitābhyām paridevitebhyaḥ
Ablativeparidevitāt paridevitābhyām paridevitebhyaḥ
Genitiveparidevitasya paridevitayoḥ paridevitānām
Locativeparidevite paridevitayoḥ parideviteṣu

Compound paridevita -

Adverb -paridevitam -paridevitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria