Declension table of paridevanā

Deva

FeminineSingularDualPlural
Nominativeparidevanā paridevane paridevanāḥ
Vocativeparidevane paridevane paridevanāḥ
Accusativeparidevanām paridevane paridevanāḥ
Instrumentalparidevanayā paridevanābhyām paridevanābhiḥ
Dativeparidevanāyai paridevanābhyām paridevanābhyaḥ
Ablativeparidevanāyāḥ paridevanābhyām paridevanābhyaḥ
Genitiveparidevanāyāḥ paridevanayoḥ paridevanānām
Locativeparidevanāyām paridevanayoḥ paridevanāsu

Adverb -paridevanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria