Declension table of parideva

Deva

MasculineSingularDualPlural
Nominativeparidevaḥ paridevau paridevāḥ
Vocativeparideva paridevau paridevāḥ
Accusativeparidevam paridevau paridevān
Instrumentalparidevena paridevābhyām paridevaiḥ paridevebhiḥ
Dativeparidevāya paridevābhyām paridevebhyaḥ
Ablativeparidevāt paridevābhyām paridevebhyaḥ
Genitiveparidevasya paridevayoḥ paridevānām
Locativeparideve paridevayoḥ parideveṣu

Compound parideva -

Adverb -paridevam -paridevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria