सुबन्तावली ?परिचिन्तनीय

Roma

पुमान्एकद्विबहु
प्रथमापरिचिन्तनीयः परिचिन्तनीयौ परिचिन्तनीयाः
सम्बोधनम्परिचिन्तनीय परिचिन्तनीयौ परिचिन्तनीयाः
द्वितीयापरिचिन्तनीयम् परिचिन्तनीयौ परिचिन्तनीयान्
तृतीयापरिचिन्तनीयेन परिचिन्तनीयाभ्याम् परिचिन्तनीयैः परिचिन्तनीयेभिः
चतुर्थीपरिचिन्तनीयाय परिचिन्तनीयाभ्याम् परिचिन्तनीयेभ्यः
पञ्चमीपरिचिन्तनीयात् परिचिन्तनीयाभ्याम् परिचिन्तनीयेभ्यः
षष्ठीपरिचिन्तनीयस्य परिचिन्तनीययोः परिचिन्तनीयानाम्
सप्तमीपरिचिन्तनीये परिचिन्तनीययोः परिचिन्तनीयेषु

समास परिचिन्तनीय

अव्यय ॰परिचिन्तनीयम् ॰परिचिन्तनीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria