Declension table of paricchedya

Deva

MasculineSingularDualPlural
Nominativeparicchedyaḥ paricchedyau paricchedyāḥ
Vocativeparicchedya paricchedyau paricchedyāḥ
Accusativeparicchedyam paricchedyau paricchedyān
Instrumentalparicchedyena paricchedyābhyām paricchedyaiḥ paricchedyebhiḥ
Dativeparicchedyāya paricchedyābhyām paricchedyebhyaḥ
Ablativeparicchedyāt paricchedyābhyām paricchedyebhyaḥ
Genitiveparicchedyasya paricchedyayoḥ paricchedyānām
Locativeparicchedye paricchedyayoḥ paricchedyeṣu

Compound paricchedya -

Adverb -paricchedyam -paricchedyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria