सुबन्तावली ?परिच्छेदाकुल

Roma

पुमान्एकद्विबहु
प्रथमापरिच्छेदाकुलः परिच्छेदाकुलौ परिच्छेदाकुलाः
सम्बोधनम्परिच्छेदाकुल परिच्छेदाकुलौ परिच्छेदाकुलाः
द्वितीयापरिच्छेदाकुलम् परिच्छेदाकुलौ परिच्छेदाकुलान्
तृतीयापरिच्छेदाकुलेन परिच्छेदाकुलाभ्याम् परिच्छेदाकुलैः परिच्छेदाकुलेभिः
चतुर्थीपरिच्छेदाकुलाय परिच्छेदाकुलाभ्याम् परिच्छेदाकुलेभ्यः
पञ्चमीपरिच्छेदाकुलात् परिच्छेदाकुलाभ्याम् परिच्छेदाकुलेभ्यः
षष्ठीपरिच्छेदाकुलस्य परिच्छेदाकुलयोः परिच्छेदाकुलानाम्
सप्तमीपरिच्छेदाकुले परिच्छेदाकुलयोः परिच्छेदाकुलेषु

समास परिच्छेदाकुल

अव्यय ॰परिच्छेदाकुलम् ॰परिच्छेदाकुलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria